Declension table of ?svataḥpramāṇa

Deva

NeuterSingularDualPlural
Nominativesvataḥpramāṇam svataḥpramāṇe svataḥpramāṇāni
Vocativesvataḥpramāṇa svataḥpramāṇe svataḥpramāṇāni
Accusativesvataḥpramāṇam svataḥpramāṇe svataḥpramāṇāni
Instrumentalsvataḥpramāṇena svataḥpramāṇābhyām svataḥpramāṇaiḥ
Dativesvataḥpramāṇāya svataḥpramāṇābhyām svataḥpramāṇebhyaḥ
Ablativesvataḥpramāṇāt svataḥpramāṇābhyām svataḥpramāṇebhyaḥ
Genitivesvataḥpramāṇasya svataḥpramāṇayoḥ svataḥpramāṇānām
Locativesvataḥpramāṇe svataḥpramāṇayoḥ svataḥpramāṇeṣu

Compound svataḥpramāṇa -

Adverb -svataḥpramāṇam -svataḥpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria