Declension table of ?svataḥprāmānya

Deva

NeuterSingularDualPlural
Nominativesvataḥprāmānyam svataḥprāmānye svataḥprāmānyāni
Vocativesvataḥprāmānya svataḥprāmānye svataḥprāmānyāni
Accusativesvataḥprāmānyam svataḥprāmānye svataḥprāmānyāni
Instrumentalsvataḥprāmānyena svataḥprāmānyābhyām svataḥprāmānyaiḥ
Dativesvataḥprāmānyāya svataḥprāmānyābhyām svataḥprāmānyebhyaḥ
Ablativesvataḥprāmānyāt svataḥprāmānyābhyām svataḥprāmānyebhyaḥ
Genitivesvataḥprāmānyasya svataḥprāmānyayoḥ svataḥprāmānyānām
Locativesvataḥprāmānye svataḥprāmānyayoḥ svataḥprāmānyeṣu

Compound svataḥprāmānya -

Adverb -svataḥprāmānyam -svataḥprāmānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria