Declension table of ?svatṛtīyā

Deva

FeminineSingularDualPlural
Nominativesvatṛtīyā svatṛtīye svatṛtīyāḥ
Vocativesvatṛtīye svatṛtīye svatṛtīyāḥ
Accusativesvatṛtīyām svatṛtīye svatṛtīyāḥ
Instrumentalsvatṛtīyayā svatṛtīyābhyām svatṛtīyābhiḥ
Dativesvatṛtīyāyai svatṛtīyābhyām svatṛtīyābhyaḥ
Ablativesvatṛtīyāyāḥ svatṛtīyābhyām svatṛtīyābhyaḥ
Genitivesvatṛtīyāyāḥ svatṛtīyayoḥ svatṛtīyānām
Locativesvatṛtīyāyām svatṛtīyayoḥ svatṛtīyāsu

Adverb -svatṛtīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria