सुबन्तावली ?स्वस्तिवाच्य

Roma

पुमान्एकद्विबहु
प्रथमास्वस्तिवाच्यः स्वस्तिवाच्यौ स्वस्तिवाच्याः
सम्बोधनम्स्वस्तिवाच्य स्वस्तिवाच्यौ स्वस्तिवाच्याः
द्वितीयास्वस्तिवाच्यम् स्वस्तिवाच्यौ स्वस्तिवाच्यान्
तृतीयास्वस्तिवाच्येन स्वस्तिवाच्याभ्याम् स्वस्तिवाच्यैः स्वस्तिवाच्येभिः
चतुर्थीस्वस्तिवाच्याय स्वस्तिवाच्याभ्याम् स्वस्तिवाच्येभ्यः
पञ्चमीस्वस्तिवाच्यात् स्वस्तिवाच्याभ्याम् स्वस्तिवाच्येभ्यः
षष्ठीस्वस्तिवाच्यस्य स्वस्तिवाच्ययोः स्वस्तिवाच्यानाम्
सप्तमीस्वस्तिवाच्ये स्वस्तिवाच्ययोः स्वस्तिवाच्येषु

समास स्वस्तिवाच्य

अव्यय ॰स्वस्तिवाच्यम् ॰स्वस्तिवाच्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria