सुबन्तावली ?स्वस्तिवाचनकमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमास्वस्तिवाचनकमन्त्रः स्वस्तिवाचनकमन्त्रौ स्वस्तिवाचनकमन्त्राः
सम्बोधनम्स्वस्तिवाचनकमन्त्र स्वस्तिवाचनकमन्त्रौ स्वस्तिवाचनकमन्त्राः
द्वितीयास्वस्तिवाचनकमन्त्रम् स्वस्तिवाचनकमन्त्रौ स्वस्तिवाचनकमन्त्रान्
तृतीयास्वस्तिवाचनकमन्त्रेण स्वस्तिवाचनकमन्त्राभ्याम् स्वस्तिवाचनकमन्त्रैः स्वस्तिवाचनकमन्त्रेभिः
चतुर्थीस्वस्तिवाचनकमन्त्राय स्वस्तिवाचनकमन्त्राभ्याम् स्वस्तिवाचनकमन्त्रेभ्यः
पञ्चमीस्वस्तिवाचनकमन्त्रात् स्वस्तिवाचनकमन्त्राभ्याम् स्वस्तिवाचनकमन्त्रेभ्यः
षष्ठीस्वस्तिवाचनकमन्त्रस्य स्वस्तिवाचनकमन्त्रयोः स्वस्तिवाचनकमन्त्राणाम्
सप्तमीस्वस्तिवाचनकमन्त्रे स्वस्तिवाचनकमन्त्रयोः स्वस्तिवाचनकमन्त्रेषु

समास स्वस्तिवाचनकमन्त्र

अव्यय ॰स्वस्तिवाचनकमन्त्रम् ॰स्वस्तिवाचनकमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria