Declension table of svastikāsana

Deva

NeuterSingularDualPlural
Nominativesvastikāsanam svastikāsane svastikāsanāni
Vocativesvastikāsana svastikāsane svastikāsanāni
Accusativesvastikāsanam svastikāsane svastikāsanāni
Instrumentalsvastikāsanena svastikāsanābhyām svastikāsanaiḥ
Dativesvastikāsanāya svastikāsanābhyām svastikāsanebhyaḥ
Ablativesvastikāsanāt svastikāsanābhyām svastikāsanebhyaḥ
Genitivesvastikāsanasya svastikāsanayoḥ svastikāsanānām
Locativesvastikāsane svastikāsanayoḥ svastikāsaneṣu

Compound svastikāsana -

Adverb -svastikāsanam -svastikāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria