Declension table of svastika

Deva

MasculineSingularDualPlural
Nominativesvastikaḥ svastikau svastikāḥ
Vocativesvastika svastikau svastikāḥ
Accusativesvastikam svastikau svastikān
Instrumentalsvastikena svastikābhyām svastikaiḥ svastikebhiḥ
Dativesvastikāya svastikābhyām svastikebhyaḥ
Ablativesvastikāt svastikābhyām svastikebhyaḥ
Genitivesvastikasya svastikayoḥ svastikānām
Locativesvastike svastikayoḥ svastikeṣu

Compound svastika -

Adverb -svastikam -svastikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria