Declension table of ?svasthitā

Deva

FeminineSingularDualPlural
Nominativesvasthitā svasthite svasthitāḥ
Vocativesvasthite svasthite svasthitāḥ
Accusativesvasthitām svasthite svasthitāḥ
Instrumentalsvasthitayā svasthitābhyām svasthitābhiḥ
Dativesvasthitāyai svasthitābhyām svasthitābhyaḥ
Ablativesvasthitāyāḥ svasthitābhyām svasthitābhyaḥ
Genitivesvasthitāyāḥ svasthitayoḥ svasthitānām
Locativesvasthitāyām svasthitayoḥ svasthitāsu

Adverb -svasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria