Declension table of ?svasthita

Deva

MasculineSingularDualPlural
Nominativesvasthitaḥ svasthitau svasthitāḥ
Vocativesvasthita svasthitau svasthitāḥ
Accusativesvasthitam svasthitau svasthitān
Instrumentalsvasthitena svasthitābhyām svasthitaiḥ svasthitebhiḥ
Dativesvasthitāya svasthitābhyām svasthitebhyaḥ
Ablativesvasthitāt svasthitābhyām svasthitebhyaḥ
Genitivesvasthitasya svasthitayoḥ svasthitānām
Locativesvasthite svasthitayoḥ svasthiteṣu

Compound svasthita -

Adverb -svasthitam -svasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria