Declension table of ?svasthavṛtta

Deva

NeuterSingularDualPlural
Nominativesvasthavṛttam svasthavṛtte svasthavṛttāni
Vocativesvasthavṛtta svasthavṛtte svasthavṛttāni
Accusativesvasthavṛttam svasthavṛtte svasthavṛttāni
Instrumentalsvasthavṛttena svasthavṛttābhyām svasthavṛttaiḥ
Dativesvasthavṛttāya svasthavṛttābhyām svasthavṛttebhyaḥ
Ablativesvasthavṛttāt svasthavṛttābhyām svasthavṛttebhyaḥ
Genitivesvasthavṛttasya svasthavṛttayoḥ svasthavṛttānām
Locativesvasthavṛtte svasthavṛttayoḥ svasthavṛtteṣu

Compound svasthavṛtta -

Adverb -svasthavṛttam -svasthavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria