Declension table of svasthatā

Deva

FeminineSingularDualPlural
Nominativesvasthatā svasthate svasthatāḥ
Vocativesvasthate svasthate svasthatāḥ
Accusativesvasthatām svasthate svasthatāḥ
Instrumentalsvasthatayā svasthatābhyām svasthatābhiḥ
Dativesvasthatāyai svasthatābhyām svasthatābhyaḥ
Ablativesvasthatāyāḥ svasthatābhyām svasthatābhyaḥ
Genitivesvasthatāyāḥ svasthatayoḥ svasthatānām
Locativesvasthatāyām svasthatayoḥ svasthatāsu

Adverb -svasthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria