Declension table of ?svasthacittā

Deva

FeminineSingularDualPlural
Nominativesvasthacittā svasthacitte svasthacittāḥ
Vocativesvasthacitte svasthacitte svasthacittāḥ
Accusativesvasthacittām svasthacitte svasthacittāḥ
Instrumentalsvasthacittayā svasthacittābhyām svasthacittābhiḥ
Dativesvasthacittāyai svasthacittābhyām svasthacittābhyaḥ
Ablativesvasthacittāyāḥ svasthacittābhyām svasthacittābhyaḥ
Genitivesvasthacittāyāḥ svasthacittayoḥ svasthacittānām
Locativesvasthacittāyām svasthacittayoḥ svasthacittāsu

Adverb -svasthacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria