Declension table of ?svasthacitta

Deva

NeuterSingularDualPlural
Nominativesvasthacittam svasthacitte svasthacittāni
Vocativesvasthacitta svasthacitte svasthacittāni
Accusativesvasthacittam svasthacitte svasthacittāni
Instrumentalsvasthacittena svasthacittābhyām svasthacittaiḥ
Dativesvasthacittāya svasthacittābhyām svasthacittebhyaḥ
Ablativesvasthacittāt svasthacittābhyām svasthacittebhyaḥ
Genitivesvasthacittasya svasthacittayoḥ svasthacittānām
Locativesvasthacitte svasthacittayoḥ svasthacitteṣu

Compound svasthacitta -

Adverb -svasthacittam -svasthacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria