Declension table of svasthānī

Deva

FeminineSingularDualPlural
Nominativesvasthānī svasthānyau svasthānyaḥ
Vocativesvasthāni svasthānyau svasthānyaḥ
Accusativesvasthānīm svasthānyau svasthānīḥ
Instrumentalsvasthānyā svasthānībhyām svasthānībhiḥ
Dativesvasthānyai svasthānībhyām svasthānībhyaḥ
Ablativesvasthānyāḥ svasthānībhyām svasthānībhyaḥ
Genitivesvasthānyāḥ svasthānyoḥ svasthānīnām
Locativesvasthānyām svasthānyoḥ svasthānīṣu

Compound svasthāni - svasthānī -

Adverb -svasthāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria