Declension table of svasthāna

Deva

NeuterSingularDualPlural
Nominativesvasthānam svasthāne svasthānāni
Vocativesvasthāna svasthāne svasthānāni
Accusativesvasthānam svasthāne svasthānāni
Instrumentalsvasthānena svasthānābhyām svasthānaiḥ
Dativesvasthānāya svasthānābhyām svasthānebhyaḥ
Ablativesvasthānāt svasthānābhyām svasthānebhyaḥ
Genitivesvasthānasya svasthānayoḥ svasthānānām
Locativesvasthāne svasthānayoḥ svasthāneṣu

Compound svasthāna -

Adverb -svasthānam -svasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria