Declension table of svasthāna

Deva

MasculineSingularDualPlural
Nominativesvasthānaḥ svasthānau svasthānāḥ
Vocativesvasthāna svasthānau svasthānāḥ
Accusativesvasthānam svasthānau svasthānān
Instrumentalsvasthānena svasthānābhyām svasthānaiḥ svasthānebhiḥ
Dativesvasthānāya svasthānābhyām svasthānebhyaḥ
Ablativesvasthānāt svasthānābhyām svasthānebhyaḥ
Genitivesvasthānasya svasthānayoḥ svasthānānām
Locativesvasthāne svasthānayoḥ svasthāneṣu

Compound svasthāna -

Adverb -svasthānam -svasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria