Declension table of svastha

Deva

NeuterSingularDualPlural
Nominativesvastham svasthe svasthāni
Vocativesvastha svasthe svasthāni
Accusativesvastham svasthe svasthāni
Instrumentalsvasthena svasthābhyām svasthaiḥ
Dativesvasthāya svasthābhyām svasthebhyaḥ
Ablativesvasthāt svasthābhyām svasthebhyaḥ
Genitivesvasthasya svasthayoḥ svasthānām
Locativesvasthe svasthayoḥ svastheṣu

Compound svastha -

Adverb -svastham -svasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria