Declension table of ?svasiddha

Deva

NeuterSingularDualPlural
Nominativesvasiddham svasiddhe svasiddhāni
Vocativesvasiddha svasiddhe svasiddhāni
Accusativesvasiddham svasiddhe svasiddhāni
Instrumentalsvasiddhena svasiddhābhyām svasiddhaiḥ
Dativesvasiddhāya svasiddhābhyām svasiddhebhyaḥ
Ablativesvasiddhāt svasiddhābhyām svasiddhebhyaḥ
Genitivesvasiddhasya svasiddhayoḥ svasiddhānām
Locativesvasiddhe svasiddhayoḥ svasiddheṣu

Compound svasiddha -

Adverb -svasiddham -svasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria