Declension table of ?svasattā

Deva

FeminineSingularDualPlural
Nominativesvasattā svasatte svasattāḥ
Vocativesvasatte svasatte svasattāḥ
Accusativesvasattām svasatte svasattāḥ
Instrumentalsvasattayā svasattābhyām svasattābhiḥ
Dativesvasattāyai svasattābhyām svasattābhyaḥ
Ablativesvasattāyāḥ svasattābhyām svasattābhyaḥ
Genitivesvasattāyāḥ svasattayoḥ svasattānām
Locativesvasattāyām svasattayoḥ svasattāsu

Adverb -svasattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria