Declension table of ?svasamutthā

Deva

FeminineSingularDualPlural
Nominativesvasamutthā svasamutthe svasamutthāḥ
Vocativesvasamutthe svasamutthe svasamutthāḥ
Accusativesvasamutthām svasamutthe svasamutthāḥ
Instrumentalsvasamutthayā svasamutthābhyām svasamutthābhiḥ
Dativesvasamutthāyai svasamutthābhyām svasamutthābhyaḥ
Ablativesvasamutthāyāḥ svasamutthābhyām svasamutthābhyaḥ
Genitivesvasamutthāyāḥ svasamutthayoḥ svasamutthānām
Locativesvasamutthāyām svasamutthayoḥ svasamutthāsu

Adverb -svasamuttham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria