Declension table of ?svasambhūta

Deva

MasculineSingularDualPlural
Nominativesvasambhūtaḥ svasambhūtau svasambhūtāḥ
Vocativesvasambhūta svasambhūtau svasambhūtāḥ
Accusativesvasambhūtam svasambhūtau svasambhūtān
Instrumentalsvasambhūtena svasambhūtābhyām svasambhūtaiḥ svasambhūtebhiḥ
Dativesvasambhūtāya svasambhūtābhyām svasambhūtebhyaḥ
Ablativesvasambhūtāt svasambhūtābhyām svasambhūtebhyaḥ
Genitivesvasambhūtasya svasambhūtayoḥ svasambhūtānām
Locativesvasambhūte svasambhūtayoḥ svasambhūteṣu

Compound svasambhūta -

Adverb -svasambhūtam -svasambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria