Declension table of ?svasadṛśa

Deva

NeuterSingularDualPlural
Nominativesvasadṛśam svasadṛśe svasadṛśāni
Vocativesvasadṛśa svasadṛśe svasadṛśāni
Accusativesvasadṛśam svasadṛśe svasadṛśāni
Instrumentalsvasadṛśena svasadṛśābhyām svasadṛśaiḥ
Dativesvasadṛśāya svasadṛśābhyām svasadṛśebhyaḥ
Ablativesvasadṛśāt svasadṛśābhyām svasadṛśebhyaḥ
Genitivesvasadṛśasya svasadṛśayoḥ svasadṛśānām
Locativesvasadṛśe svasadṛśayoḥ svasadṛśeṣu

Compound svasadṛśa -

Adverb -svasadṛśam -svasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria