Declension table of ?svasadṛśa

Deva

MasculineSingularDualPlural
Nominativesvasadṛśaḥ svasadṛśau svasadṛśāḥ
Vocativesvasadṛśa svasadṛśau svasadṛśāḥ
Accusativesvasadṛśam svasadṛśau svasadṛśān
Instrumentalsvasadṛśena svasadṛśābhyām svasadṛśaiḥ svasadṛśebhiḥ
Dativesvasadṛśāya svasadṛśābhyām svasadṛśebhyaḥ
Ablativesvasadṛśāt svasadṛśābhyām svasadṛśebhyaḥ
Genitivesvasadṛśasya svasadṛśayoḥ svasadṛśānām
Locativesvasadṛśe svasadṛśayoḥ svasadṛśeṣu

Compound svasadṛśa -

Adverb -svasadṛśam -svasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria