Declension table of ?svasāra

Deva

NeuterSingularDualPlural
Nominativesvasāram svasāre svasārāṇi
Vocativesvasāra svasāre svasārāṇi
Accusativesvasāram svasāre svasārāṇi
Instrumentalsvasāreṇa svasārābhyām svasāraiḥ
Dativesvasārāya svasārābhyām svasārebhyaḥ
Ablativesvasārāt svasārābhyām svasārebhyaḥ
Genitivesvasārasya svasārayoḥ svasārāṇām
Locativesvasāre svasārayoḥ svasāreṣu

Compound svasāra -

Adverb -svasāram -svasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria