Declension table of ?svasaṃvedya

Deva

NeuterSingularDualPlural
Nominativesvasaṃvedyam svasaṃvedye svasaṃvedyāni
Vocativesvasaṃvedya svasaṃvedye svasaṃvedyāni
Accusativesvasaṃvedyam svasaṃvedye svasaṃvedyāni
Instrumentalsvasaṃvedyena svasaṃvedyābhyām svasaṃvedyaiḥ
Dativesvasaṃvedyāya svasaṃvedyābhyām svasaṃvedyebhyaḥ
Ablativesvasaṃvedyāt svasaṃvedyābhyām svasaṃvedyebhyaḥ
Genitivesvasaṃvedyasya svasaṃvedyayoḥ svasaṃvedyānām
Locativesvasaṃvedye svasaṃvedyayoḥ svasaṃvedyeṣu

Compound svasaṃvedya -

Adverb -svasaṃvedyam -svasaṃvedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria