Declension table of ?svasaṃvṛta

Deva

NeuterSingularDualPlural
Nominativesvasaṃvṛtam svasaṃvṛte svasaṃvṛtāni
Vocativesvasaṃvṛta svasaṃvṛte svasaṃvṛtāni
Accusativesvasaṃvṛtam svasaṃvṛte svasaṃvṛtāni
Instrumentalsvasaṃvṛtena svasaṃvṛtābhyām svasaṃvṛtaiḥ
Dativesvasaṃvṛtāya svasaṃvṛtābhyām svasaṃvṛtebhyaḥ
Ablativesvasaṃvṛtāt svasaṃvṛtābhyām svasaṃvṛtebhyaḥ
Genitivesvasaṃvṛtasya svasaṃvṛtayoḥ svasaṃvṛtānām
Locativesvasaṃvṛte svasaṃvṛtayoḥ svasaṃvṛteṣu

Compound svasaṃvṛta -

Adverb -svasaṃvṛtam -svasaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria