Declension table of ?svasaṃsthā

Deva

FeminineSingularDualPlural
Nominativesvasaṃsthā svasaṃsthe svasaṃsthāḥ
Vocativesvasaṃsthe svasaṃsthe svasaṃsthāḥ
Accusativesvasaṃsthām svasaṃsthe svasaṃsthāḥ
Instrumentalsvasaṃsthayā svasaṃsthābhyām svasaṃsthābhiḥ
Dativesvasaṃsthāyai svasaṃsthābhyām svasaṃsthābhyaḥ
Ablativesvasaṃsthāyāḥ svasaṃsthābhyām svasaṃsthābhyaḥ
Genitivesvasaṃsthāyāḥ svasaṃsthayoḥ svasaṃsthānām
Locativesvasaṃsthāyām svasaṃsthayoḥ svasaṃsthāsu

Adverb -svasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria