Declension table of svarūpin

Deva

MasculineSingularDualPlural
Nominativesvarūpī svarūpiṇau svarūpiṇaḥ
Vocativesvarūpin svarūpiṇau svarūpiṇaḥ
Accusativesvarūpiṇam svarūpiṇau svarūpiṇaḥ
Instrumentalsvarūpiṇā svarūpibhyām svarūpibhiḥ
Dativesvarūpiṇe svarūpibhyām svarūpibhyaḥ
Ablativesvarūpiṇaḥ svarūpibhyām svarūpibhyaḥ
Genitivesvarūpiṇaḥ svarūpiṇoḥ svarūpiṇām
Locativesvarūpiṇi svarūpiṇoḥ svarūpiṣu

Compound svarūpi -

Adverb -svarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria