Declension table of ?svarūpikā

Deva

FeminineSingularDualPlural
Nominativesvarūpikā svarūpike svarūpikāḥ
Vocativesvarūpike svarūpike svarūpikāḥ
Accusativesvarūpikām svarūpike svarūpikāḥ
Instrumentalsvarūpikayā svarūpikābhyām svarūpikābhiḥ
Dativesvarūpikāyai svarūpikābhyām svarūpikābhyaḥ
Ablativesvarūpikāyāḥ svarūpikābhyām svarūpikābhyaḥ
Genitivesvarūpikāyāḥ svarūpikayoḥ svarūpikāṇām
Locativesvarūpikāyām svarūpikayoḥ svarūpikāsu

Adverb -svarūpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria