Declension table of ?svarūpatva

Deva

NeuterSingularDualPlural
Nominativesvarūpatvam svarūpatve svarūpatvāni
Vocativesvarūpatva svarūpatve svarūpatvāni
Accusativesvarūpatvam svarūpatve svarūpatvāni
Instrumentalsvarūpatvena svarūpatvābhyām svarūpatvaiḥ
Dativesvarūpatvāya svarūpatvābhyām svarūpatvebhyaḥ
Ablativesvarūpatvāt svarūpatvābhyām svarūpatvebhyaḥ
Genitivesvarūpatvasya svarūpatvayoḥ svarūpatvānām
Locativesvarūpatve svarūpatvayoḥ svarūpatveṣu

Compound svarūpatva -

Adverb -svarūpatvam -svarūpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria