Declension table of ?svarūpaprakāśa

Deva

MasculineSingularDualPlural
Nominativesvarūpaprakāśaḥ svarūpaprakāśau svarūpaprakāśāḥ
Vocativesvarūpaprakāśa svarūpaprakāśau svarūpaprakāśāḥ
Accusativesvarūpaprakāśam svarūpaprakāśau svarūpaprakāśān
Instrumentalsvarūpaprakāśena svarūpaprakāśābhyām svarūpaprakāśaiḥ svarūpaprakāśebhiḥ
Dativesvarūpaprakāśāya svarūpaprakāśābhyām svarūpaprakāśebhyaḥ
Ablativesvarūpaprakāśāt svarūpaprakāśābhyām svarūpaprakāśebhyaḥ
Genitivesvarūpaprakāśasya svarūpaprakāśayoḥ svarūpaprakāśānām
Locativesvarūpaprakāśe svarūpaprakāśayoḥ svarūpaprakāśeṣu

Compound svarūpaprakāśa -

Adverb -svarūpaprakāśam -svarūpaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria