Declension table of ?svarūpapadārthikā

Deva

FeminineSingularDualPlural
Nominativesvarūpapadārthikā svarūpapadārthike svarūpapadārthikāḥ
Vocativesvarūpapadārthike svarūpapadārthike svarūpapadārthikāḥ
Accusativesvarūpapadārthikām svarūpapadārthike svarūpapadārthikāḥ
Instrumentalsvarūpapadārthikayā svarūpapadārthikābhyām svarūpapadārthikābhiḥ
Dativesvarūpapadārthikāyai svarūpapadārthikābhyām svarūpapadārthikābhyaḥ
Ablativesvarūpapadārthikāyāḥ svarūpapadārthikābhyām svarūpapadārthikābhyaḥ
Genitivesvarūpapadārthikāyāḥ svarūpapadārthikayoḥ svarūpapadārthikānām
Locativesvarūpapadārthikāyām svarūpapadārthikayoḥ svarūpapadārthikāsu

Adverb -svarūpapadārthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria