Declension table of svarūpapadārthaka

Deva

NeuterSingularDualPlural
Nominativesvarūpapadārthakam svarūpapadārthake svarūpapadārthakāni
Vocativesvarūpapadārthaka svarūpapadārthake svarūpapadārthakāni
Accusativesvarūpapadārthakam svarūpapadārthake svarūpapadārthakāni
Instrumentalsvarūpapadārthakena svarūpapadārthakābhyām svarūpapadārthakaiḥ
Dativesvarūpapadārthakāya svarūpapadārthakābhyām svarūpapadārthakebhyaḥ
Ablativesvarūpapadārthakāt svarūpapadārthakābhyām svarūpapadārthakebhyaḥ
Genitivesvarūpapadārthakasya svarūpapadārthakayoḥ svarūpapadārthakānām
Locativesvarūpapadārthake svarūpapadārthakayoḥ svarūpapadārthakeṣu

Compound svarūpapadārthaka -

Adverb -svarūpapadārthakam -svarūpapadārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria