Declension table of svarūpapadārthaka

Deva

MasculineSingularDualPlural
Nominativesvarūpapadārthakaḥ svarūpapadārthakau svarūpapadārthakāḥ
Vocativesvarūpapadārthaka svarūpapadārthakau svarūpapadārthakāḥ
Accusativesvarūpapadārthakam svarūpapadārthakau svarūpapadārthakān
Instrumentalsvarūpapadārthakena svarūpapadārthakābhyām svarūpapadārthakaiḥ svarūpapadārthakebhiḥ
Dativesvarūpapadārthakāya svarūpapadārthakābhyām svarūpapadārthakebhyaḥ
Ablativesvarūpapadārthakāt svarūpapadārthakābhyām svarūpapadārthakebhyaḥ
Genitivesvarūpapadārthakasya svarūpapadārthakayoḥ svarūpapadārthakānām
Locativesvarūpapadārthake svarūpapadārthakayoḥ svarūpapadārthakeṣu

Compound svarūpapadārthaka -

Adverb -svarūpapadārthakam -svarūpapadārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria