Declension table of ?svarūpanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativesvarūpanirūpaṇam svarūpanirūpaṇe svarūpanirūpaṇāni
Vocativesvarūpanirūpaṇa svarūpanirūpaṇe svarūpanirūpaṇāni
Accusativesvarūpanirūpaṇam svarūpanirūpaṇe svarūpanirūpaṇāni
Instrumentalsvarūpanirūpaṇena svarūpanirūpaṇābhyām svarūpanirūpaṇaiḥ
Dativesvarūpanirūpaṇāya svarūpanirūpaṇābhyām svarūpanirūpaṇebhyaḥ
Ablativesvarūpanirūpaṇāt svarūpanirūpaṇābhyām svarūpanirūpaṇebhyaḥ
Genitivesvarūpanirūpaṇasya svarūpanirūpaṇayoḥ svarūpanirūpaṇānām
Locativesvarūpanirūpaṇe svarūpanirūpaṇayoḥ svarūpanirūpaṇeṣu

Compound svarūpanirūpaṇa -

Adverb -svarūpanirūpaṇam -svarūpanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria