Declension table of svarūpamantra

Deva

MasculineSingularDualPlural
Nominativesvarūpamantraḥ svarūpamantrau svarūpamantrāḥ
Vocativesvarūpamantra svarūpamantrau svarūpamantrāḥ
Accusativesvarūpamantram svarūpamantrau svarūpamantrān
Instrumentalsvarūpamantreṇa svarūpamantrābhyām svarūpamantraiḥ svarūpamantrebhiḥ
Dativesvarūpamantrāya svarūpamantrābhyām svarūpamantrebhyaḥ
Ablativesvarūpamantrāt svarūpamantrābhyām svarūpamantrebhyaḥ
Genitivesvarūpamantrasya svarūpamantrayoḥ svarūpamantrāṇām
Locativesvarūpamantre svarūpamantrayoḥ svarūpamantreṣu

Compound svarūpamantra -

Adverb -svarūpamantram -svarūpamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria