Declension table of ?svarūpānusandhāna

Deva

NeuterSingularDualPlural
Nominativesvarūpānusandhānam svarūpānusandhāne svarūpānusandhānāni
Vocativesvarūpānusandhāna svarūpānusandhāne svarūpānusandhānāni
Accusativesvarūpānusandhānam svarūpānusandhāne svarūpānusandhānāni
Instrumentalsvarūpānusandhānena svarūpānusandhānābhyām svarūpānusandhānaiḥ
Dativesvarūpānusandhānāya svarūpānusandhānābhyām svarūpānusandhānebhyaḥ
Ablativesvarūpānusandhānāt svarūpānusandhānābhyām svarūpānusandhānebhyaḥ
Genitivesvarūpānusandhānasya svarūpānusandhānayoḥ svarūpānusandhānānām
Locativesvarūpānusandhāne svarūpānusandhānayoḥ svarūpānusandhāneṣu

Compound svarūpānusandhāna -

Adverb -svarūpānusandhānam -svarūpānusandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria