Declension table of ?svarūpācārya

Deva

MasculineSingularDualPlural
Nominativesvarūpācāryaḥ svarūpācāryau svarūpācāryāḥ
Vocativesvarūpācārya svarūpācāryau svarūpācāryāḥ
Accusativesvarūpācāryam svarūpācāryau svarūpācāryān
Instrumentalsvarūpācāryeṇa svarūpācāryābhyām svarūpācāryaiḥ svarūpācāryebhiḥ
Dativesvarūpācāryāya svarūpācāryābhyām svarūpācāryebhyaḥ
Ablativesvarūpācāryāt svarūpācāryābhyām svarūpācāryebhyaḥ
Genitivesvarūpācāryasya svarūpācāryayoḥ svarūpācāryāṇām
Locativesvarūpācārye svarūpācāryayoḥ svarūpācāryeṣu

Compound svarūpācārya -

Adverb -svarūpācāryam -svarūpācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria