Declension table of ?svaruci

Deva

NeuterSingularDualPlural
Nominativesvaruci svarucinī svarucīni
Vocativesvaruci svarucinī svarucīni
Accusativesvaruci svarucinī svarucīni
Instrumentalsvarucinā svarucibhyām svarucibhiḥ
Dativesvarucine svarucibhyām svarucibhyaḥ
Ablativesvarucinaḥ svarucibhyām svarucibhyaḥ
Genitivesvarucinaḥ svarucinoḥ svarucīnām
Locativesvarucini svarucinoḥ svaruciṣu

Compound svaruci -

Adverb -svaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria