सुबन्तावली ?स्वरु

Roma

पुमान्एकद्विबहु
प्रथमास्वरुः स्वरू स्वरवः
सम्बोधनम्स्वरो स्वरू स्वरवः
द्वितीयास्वरुम् स्वरू स्वरून्
तृतीयास्वरुणा स्वरुभ्याम् स्वरुभिः
चतुर्थीस्वरवे स्वरुभ्याम् स्वरुभ्यः
पञ्चमीस्वरोः स्वरुभ्याम् स्वरुभ्यः
षष्ठीस्वरोः स्वर्वोः स्वरूणाम्
सप्तमीस्वरौ स्वर्वोः स्वरुषु

समास स्वरु

अव्यय ॰स्वरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria