Declension table of ?svarodayā

Deva

FeminineSingularDualPlural
Nominativesvarodayā svarodaye svarodayāḥ
Vocativesvarodaye svarodaye svarodayāḥ
Accusativesvarodayām svarodaye svarodayāḥ
Instrumentalsvarodayayā svarodayābhyām svarodayābhiḥ
Dativesvarodayāyai svarodayābhyām svarodayābhyaḥ
Ablativesvarodayāyāḥ svarodayābhyām svarodayābhyaḥ
Genitivesvarodayāyāḥ svarodayayoḥ svarodayānām
Locativesvarodayāyām svarodayayoḥ svarodayāsu

Adverb -svarodayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria