Declension table of ?svarociṣā

Deva

FeminineSingularDualPlural
Nominativesvarociṣā svarociṣe svarociṣāḥ
Vocativesvarociṣe svarociṣe svarociṣāḥ
Accusativesvarociṣām svarociṣe svarociṣāḥ
Instrumentalsvarociṣayā svarociṣābhyām svarociṣābhiḥ
Dativesvarociṣāyai svarociṣābhyām svarociṣābhyaḥ
Ablativesvarociṣāyāḥ svarociṣābhyām svarociṣābhyaḥ
Genitivesvarociṣāyāḥ svarociṣayoḥ svarociṣāṇām
Locativesvarociṣāyām svarociṣayoḥ svarociṣāsu

Adverb -svarociṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria