सुबन्तावली स्वर्लोकदृश्वन्

Roma

पुमान्एकद्विबहु
प्रथमास्वर्लोकदृश्वा स्वर्लोकदृश्वानौ स्वर्लोकदृश्वानः
सम्बोधनम्स्वर्लोकदृश्वन् स्वर्लोकदृश्वानौ स्वर्लोकदृश्वानः
द्वितीयास्वर्लोकदृश्वानम् स्वर्लोकदृश्वानौ स्वर्लोकदृशुनः
तृतीयास्वर्लोकदृशुना स्वर्लोकदृश्वभ्याम् स्वर्लोकदृश्वभिः
चतुर्थीस्वर्लोकदृशुने स्वर्लोकदृश्वभ्याम् स्वर्लोकदृश्वभ्यः
पञ्चमीस्वर्लोकदृशुनः स्वर्लोकदृश्वभ्याम् स्वर्लोकदृश्वभ्यः
षष्ठीस्वर्लोकदृशुनः स्वर्लोकदृशुनोः स्वर्लोकदृशुनाम्
सप्तमीस्वर्लोकदृशुनि स्वर्लोकदृशुनोः स्वर्लोकदृश्वसु

समास स्वर्लोकदृश्व

अव्यय ॰स्वर्लोकदृश्वानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria