Declension table of ?svaritā

Deva

FeminineSingularDualPlural
Nominativesvaritā svarite svaritāḥ
Vocativesvarite svarite svaritāḥ
Accusativesvaritām svarite svaritāḥ
Instrumentalsvaritayā svaritābhyām svaritābhiḥ
Dativesvaritāyai svaritābhyām svaritābhyaḥ
Ablativesvaritāyāḥ svaritābhyām svaritābhyaḥ
Genitivesvaritāyāḥ svaritayoḥ svaritānām
Locativesvaritāyām svaritayoḥ svaritāsu

Adverb -svaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria