Declension table of svarita

Deva

NeuterSingularDualPlural
Nominativesvaritam svarite svaritāni
Vocativesvarita svarite svaritāni
Accusativesvaritam svarite svaritāni
Instrumentalsvaritena svaritābhyām svaritaiḥ
Dativesvaritāya svaritābhyām svaritebhyaḥ
Ablativesvaritāt svaritābhyām svaritebhyaḥ
Genitivesvaritasya svaritayoḥ svaritānām
Locativesvarite svaritayoḥ svariteṣu

Compound svarita -

Adverb -svaritam -svaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria