Declension table of svarita

Deva

MasculineSingularDualPlural
Nominativesvaritaḥ svaritau svaritāḥ
Vocativesvarita svaritau svaritāḥ
Accusativesvaritam svaritau svaritān
Instrumentalsvaritena svaritābhyām svaritaiḥ svaritebhiḥ
Dativesvaritāya svaritābhyām svaritebhyaḥ
Ablativesvaritāt svaritābhyām svaritebhyaḥ
Genitivesvaritasya svaritayoḥ svaritānām
Locativesvarite svaritayoḥ svariteṣu

Compound svarita -

Adverb -svaritam -svaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria