Declension table of svargin

Deva

MasculineSingularDualPlural
Nominativesvargī svargiṇau svargiṇaḥ
Vocativesvargin svargiṇau svargiṇaḥ
Accusativesvargiṇam svargiṇau svargiṇaḥ
Instrumentalsvargiṇā svargibhyām svargibhiḥ
Dativesvargiṇe svargibhyām svargibhyaḥ
Ablativesvargiṇaḥ svargibhyām svargibhyaḥ
Genitivesvargiṇaḥ svargiṇoḥ svargiṇām
Locativesvargiṇi svargiṇoḥ svargiṣu

Compound svargi -

Adverb -svargi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria