Declension table of svargīya

Deva

NeuterSingularDualPlural
Nominativesvargīyam svargīye svargīyāṇi
Vocativesvargīya svargīye svargīyāṇi
Accusativesvargīyam svargīye svargīyāṇi
Instrumentalsvargīyeṇa svargīyābhyām svargīyaiḥ
Dativesvargīyāya svargīyābhyām svargīyebhyaḥ
Ablativesvargīyāt svargīyābhyām svargīyebhyaḥ
Genitivesvargīyasya svargīyayoḥ svargīyāṇām
Locativesvargīye svargīyayoḥ svargīyeṣu

Compound svargīya -

Adverb -svargīyam -svargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria