Declension table of svargīya

Deva

MasculineSingularDualPlural
Nominativesvargīyaḥ svargīyau svargīyāḥ
Vocativesvargīya svargīyau svargīyāḥ
Accusativesvargīyam svargīyau svargīyān
Instrumentalsvargīyeṇa svargīyābhyām svargīyaiḥ svargīyebhiḥ
Dativesvargīyāya svargīyābhyām svargīyebhyaḥ
Ablativesvargīyāt svargīyābhyām svargīyebhyaḥ
Genitivesvargīyasya svargīyayoḥ svargīyāṇām
Locativesvargīye svargīyayoḥ svargīyeṣu

Compound svargīya -

Adverb -svargīyam -svargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria