Declension table of svargaparvan

Deva

NeuterSingularDualPlural
Nominativesvargaparva svargaparvṇī svargaparvaṇī svargaparvāṇi
Vocativesvargaparvan svargaparva svargaparvṇī svargaparvaṇī svargaparvāṇi
Accusativesvargaparva svargaparvṇī svargaparvaṇī svargaparvāṇi
Instrumentalsvargaparvaṇā svargaparvabhyām svargaparvabhiḥ
Dativesvargaparvaṇe svargaparvabhyām svargaparvabhyaḥ
Ablativesvargaparvaṇaḥ svargaparvabhyām svargaparvabhyaḥ
Genitivesvargaparvaṇaḥ svargaparvaṇoḥ svargaparvaṇām
Locativesvargaparvaṇi svargaparvaṇoḥ svargaparvasu

Compound svargaparva -

Adverb -svargaparva -svargaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria